B 132-6 Prāsādadīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 132/6
Title: Prāsādadīpikā
Dimensions: 21 x 8 cm x 270 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1927
Remarks: subject uncertain;


Reel No. B 132-6 Inventory No. 54350

Title Prāsādadīpikā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 21.0 x 8.0 cm

Folios 270

Lines per Folio 6

Foliation figures in the middle right hand margin of the verso

Date of Copying SAM (NS) 786

Place of Deposit NAK

Accession No. 5/1927

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

śrīgurūbhyo namaḥ ||

niskalaṃ sakalaṃ misraṃ śivaṃ natvā gurūn tataḥ ||

prāsādadīpikāmantraṭippaṇaṃ likhyate mudā ||

tataḥ prātar utthāya nijahṛdayasarasīruhe śivaṃ vakṣyamāṇavad vicintayan snānadravyair upetaḥ snānocitadeśam avagamya tatra tāni śucisthale nidhāya malotsarggaśaucadantadhāvanādiyathoktavad vidhāya pārthivasnānāya  (fol. 1v1–5)

End

abhautikakaṇabhikṣām uddhṛtya svayaṃ pacitvā devagurvvatithīn saṃtarpya śeṣaṃ somad(!) aśnīyāt || gṛhamedhinām apyeyam eva vidhiḥ teṣām antargatasya brahmacāriṇo bhikṣā vibhikrāṇas(!) ta(!) piṇḍa(!) bhavatu ||

i(!) ekonatriṃśatitamāhnikaṃ || 29 || ||

(fol. 270r3–6)

Colophon

iti śrīśaṅkaraśaṃbhuviracitaṃ prāsādadīpikodinam āhnikaṃ samāptaṃ || samvat 786 śrāvaṇaśuklapañcamyāṃ tithau hastanakṣatre sādhyayoge bṛhaspa(!)vāre, || (fol. 270r, v1–2)

Microfilm Details

Reel No. B 0132/06

Date of Filming 15-10-1971

Exposures 285

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of fols. 26v–27r

Catalogued by MS

Date 12-03-2008

Bibliography