B 132-6 Prāsādadīpikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 132/6
Title: Prāsādadīpikā
Dimensions: 21 x 8 cm x 270 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1927
Remarks: subject uncertain;
Reel No. B 132-6 Inventory No. 54350
Title Prāsādadīpikā
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 21.0 x 8.0 cm
Folios 270
Lines per Folio 6
Foliation figures in the middle right hand margin of the verso
Date of Copying SAM (NS) 786
Place of Deposit NAK
Accession No. 5/1927
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
śrīgurūbhyo namaḥ ||
niskalaṃ sakalaṃ misraṃ śivaṃ natvā gurūn tataḥ ||
prāsādadīpikāmantraṭippaṇaṃ likhyate mudā ||
tataḥ prātar utthāya nijahṛdayasarasīruhe śivaṃ vakṣyamāṇavad vicintayan snānadravyair upetaḥ snānocitadeśam avagamya tatra tāni śucisthale nidhāya malotsarggaśaucadantadhāvanādiyathoktavad vidhāya pārthivasnānāya (fol. 1v1–5)
End
abhautikakaṇabhikṣām uddhṛtya svayaṃ pacitvā devagurvvatithīn saṃtarpya śeṣaṃ somad(!) aśnīyāt || gṛhamedhinām apyeyam eva vidhiḥ teṣām antargatasya brahmacāriṇo bhikṣā vibhikrāṇas(!) ta(!) piṇḍa(!) bhavatu ||
i(!) ekonatriṃśatitamāhnikaṃ || 29 || ||
(fol. 270r3–6)
Colophon
iti śrīśaṅkaraśaṃbhuviracitaṃ prāsādadīpikodinam āhnikaṃ samāptaṃ || samvat 786 śrāvaṇaśuklapañcamyāṃ tithau hastanakṣatre sādhyayoge bṛhaspa(!)vāre, || (fol. 270r, v1–2)
Microfilm Details
Reel No. B 0132/06
Date of Filming 15-10-1971
Exposures 285
Used Copy Kathmandu
Type of Film positive
Remarks Two exposures of fols. 26v–27r
Catalogued by MS
Date 12-03-2008
Bibliography